Original

वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनंजयात् ।पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् ॥ ७५ ॥

Segmented

वयम् श्वेतहयाद् भीताः कुन्ती-पुत्रात् धनंजयात् पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महा-रणात्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
श्वेतहयाद् श्वेतहय pos=n,g=m,c=5,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
पीड्यमानाः पीडय् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=n,c=3,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
प्रद्रवाम प्रद्रु pos=v,p=1,n=p,l=lot
महा महत् pos=a,comp=y
रणात् रण pos=n,g=n,c=5,n=s