Original

ततः सेनामुखे तस्मिन्स्थितः पार्थो धनंजयः ।मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥ ७४ ॥

Segmented

ततः सेना-मुखे तस्मिन् स्थितः पार्थो धनंजयः मध्येन कुरु-सैन्यानाम् द्रावयामास वाहिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेना सेना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
कुरु कुरु pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
द्रावयामास द्रावय् pos=v,p=3,n=s,l=lit
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s