Original

योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि ।अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥ ७३ ॥

Segmented

योधानाम् अयुतम् हत्वा तस्मिन् स दशमे ऽहनि अतिष्ठद् आहवे भीष्मो भिद्यमानेषु मर्मसु

Analysis

Word Lemma Parse
योधानाम् योध pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
भिद्यमानेषु भिद् pos=va,g=n,c=7,n=p,f=part
मर्मसु मर्मन् pos=n,g=n,c=7,n=p