Original

अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् ।समं च विषमं चैव न प्राज्ञायत किंचन ॥ ७२ ॥

Segmented

अगम्य-रूपा पृथिवी शोणित-अक्ता तदा भवत् समम् च विषमम् च एव न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
अगम्य अगम्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
शोणित शोणित pos=n,comp=y
अक्ता अञ्ज् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
समम् सम pos=n,g=n,c=1,n=s
pos=i
विषमम् विषम pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s