Original

तत्रासीत्तुमुलं युद्धं तावकानां परैः सह ।दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ ७० ॥

Segmented

तत्र आसीत् तुमुलम् युद्धम् तावकानाम् परैः सह दशमे ऽहनि राज-इन्द्र भीष्म-अर्जुन-समागमे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s