Original

तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः ।तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे ॥ ६९ ॥

Segmented

तथा एव तव पुत्राः च राजन् भीष्म-जय-एषिणः तम् एकम् अभ्यवर्तन्त सिंहनादान् च नेदिरे

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
pos=i
नेदिरे नद् pos=v,p=3,n=p,l=lit