Original

वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ।सिंहनादस्ततो घोरः पाण्डवानामजायत ॥ ६८ ॥

Segmented

वत्सदन्तैः च भल्लैः च तम् एकम् अभिदुद्रुवुः सिंहनादः ततस् घोरः पाण्डवानाम् अजायत

Analysis

Word Lemma Parse
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
घोरः घोर pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अजायत जन् pos=v,p=3,n=s,l=lan