Original

अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः ।पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा ॥ ६७ ॥

Segmented

अथ ते तोमरैः प्रासैः बाण-ओघैः च समन्ततः पट्टिशैः च स निस्त्रिंशैः नाना प्रहरणैः तथा

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
pos=i
pos=i
निस्त्रिंशैः निस्त्रिंश pos=n,g=m,c=3,n=p
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
तथा तथा pos=i