Original

चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ।खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा ॥ ६४ ॥

Segmented

चर्म अथ अदत्त गाङ्गेयो जातरूप-परिष्कृतम् खड्गम् च अन्यतरम् प्रेप्सुः मृत्योः अग्रे जयाय वा

Analysis

Word Lemma Parse
चर्म चर्मन् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अदत्त दा pos=v,p=3,n=s,l=lan
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
जातरूप जातरूप pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=2,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
अन्यतरम् अन्यतर pos=n,g=m,c=2,n=s
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
जयाय जय pos=n,g=m,c=4,n=s
वा वा pos=i