Original

तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् ।पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ ६३ ॥

Segmented

ताम् अस्य विशिखैः छित्त्वा त्रिधा त्रिभिः अपातयत् पश्यताम् कुरु-वीराणाम् सर्वेषाम् तत्र भारत

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
छित्त्वा छिद् pos=vi
त्रिधा त्रिधा pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अपातयत् पातय् pos=v,p=3,n=s,l=lan
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
कुरु कुरु pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s