Original

कृन्तन्ति मम गात्राणि माघमासे गवामिव ।अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ॥ ६० ॥

Segmented

कृन्तन्ति मम गात्राणि माघ-मासे गवाम् इव अर्जुनस्य इमे बाणा न इमे बाणाः शिखण्डिनः

Analysis

Word Lemma Parse
कृन्तन्ति कृत् pos=v,p=3,n=p,l=lat
मम मद् pos=n,g=,c=6,n=s
गात्राणि गात्र pos=n,g=n,c=2,n=p
माघ माघ pos=n,comp=y
मासे मास pos=n,g=m,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
इव इव pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
बाणा बाण pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s