Original

चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ।युगान्ताग्निसमो भीष्मः परेषां समपद्यत ॥ ६ ॥

Segmented

चित्र-चाप-महा-ज्वालः वीर-क्षय-महा-इन्धनः युगान्त-अग्नि-समः भीष्मः परेषाम् समपद्यत

Analysis

Word Lemma Parse
चित्र चित्र pos=a,comp=y
चाप चाप pos=n,comp=y
महा महत् pos=a,comp=y
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
क्षय क्षय pos=n,comp=y
महा महत् pos=a,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s
युगान्त युगान्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan