Original

नाशयन्तीव मे प्राणान्यमदूता इवाहिताः ।गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ ५९ ॥

Segmented

नाशयन्ति इव मे प्राणान् यमदूता इव आहिताः गदा-परिघ-संस्पर्शाः न इमे बाणाः शिखण्डिनः

Analysis

Word Lemma Parse
नाशयन्ति नाशय् pos=v,p=3,n=p,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
यमदूता यमदूत pos=n,g=m,c=1,n=p
इव इव pos=i
आहिताः आधा pos=va,g=m,c=1,n=p,f=part
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
संस्पर्शाः संस्पर्श pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s