Original

वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः ।विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ॥ ५५ ॥

Segmented

वज्र-अशनि-सम-स्पर्शाः शित-अग्राः संप्रवेशिताः विमुक्ता अव्यवच्छिन्ना न इमे बाणाः शिखण्डिनः

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
शित शा pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
संप्रवेशिताः संप्रवेशय् pos=va,g=m,c=1,n=p,f=part
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
अव्यवच्छिन्ना अव्यवच्छिन्न pos=a,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s