Original

ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत ।अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ॥ ५४ ॥

Segmented

ततो दुःशासनम् भूयः स्मयमानो ऽभ्यभाषत अतिविद्धः शितैः बाणैः भृशम् गाण्डीवधन्वना

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
भूयः भूयस् pos=i
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
अतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s