Original

एवं तयोः संवदतोः फल्गुनो निशितैः शरैः ।शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ ५३ ॥

Segmented

एवम् तयोः संवदतोः फल्गुनो निशितैः शरैः शिखण्डिनम् पुरस्कृत्य भीष्मम् विव्याध संयुगे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
संवदतोः संवद् pos=va,g=m,c=6,n=d,f=part
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s