Original

न चैष शक्यः समरे जेतुं वज्रभृता अपि ।न चापि सहिता वीरा देवदानवराक्षसाः ।मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः ॥ ५२ ॥

Segmented

न च एष शक्यः समरे जेतुम् वज्रभृता अपि न च अपि सहिता वीरा देव-दानव-राक्षसाः माम् च एव शक्ता निर्जेतुम् किमु मर्त्याः सु दुर्बलाः

Analysis

Word Lemma Parse
pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
जेतुम् जि pos=vi
वज्रभृता वज्रभृत् pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
pos=i
अपि अपि pos=i
सहिता सहित pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
निर्जेतुम् निर्जि pos=vi
किमु किमु pos=i
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
सु सु pos=i
दुर्बलाः दुर्बल pos=a,g=m,c=1,n=p