Original

एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः ।शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे ॥ ५१ ॥

Segmented

एष पार्थो रणे क्रुद्धः पाण्डवानाम् महा-रथः शरैः अनेक-साहस्रैः माम् एव अभ्यसते रणे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
अभ्यसते अभ्यस् pos=v,p=3,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s