Original

अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् ।सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥ ५० ॥

Segmented

अथ एनम् पञ्चविंशत्या क्षुद्रकाणाम् समर्दयत् सो ऽतिविद्धो महा-इष्वासः दुःशासनम् अभाषत

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
क्षुद्रकाणाम् क्षुद्रक pos=a,g=m,c=6,n=p
समर्दयत् समर्दय् pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan