Original

स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः ।नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः ॥ ५ ॥

Segmented

स दीप्त-शर-चाप-अर्चिः अस्त्र-प्रसृत-मारुतः नेमि-निर्ह्राद-संनादः महा-अस्त्र-उदय-पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
प्रसृत प्रसृ pos=va,comp=y,f=part
मारुतः मारुत pos=n,g=m,c=1,n=s
नेमि नेमि pos=n,comp=y
निर्ह्राद निर्ह्राद pos=n,comp=y
संनादः संनाद pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
उदय उदय pos=n,comp=y
पावकः पावक pos=n,g=m,c=1,n=s