Original

सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् ।तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् ।निमेषान्तरमात्रेण आत्तमात्तं महारणे ॥ ४८ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदत्त गाङ्गेयो बलवत्तरम् तद् अपि अस्य शितैः भल्लैः त्रिधा त्रिभिः उपानुदत् निमेष-अन्तर-मात्रेण आत्तम् आत्तम् महा-रणे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
बलवत्तरम् बलवत्तर pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
त्रिधा त्रिधा pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
उपानुदत् उपनुद् pos=v,p=3,n=s,l=lan
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
आत्तम् आदा pos=va,g=n,c=2,n=s,f=part
आत्तम् आदा pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s