Original

अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ।सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ॥ ४७ ॥

Segmented

अथ एनम् दशभिः विद्ध्वा ध्वजम् एकेन चिच्छिदे सारथिम् विशिखैः च अस्य दशभिः समकम्पयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
समकम्पयत् संकम्पय् pos=v,p=3,n=s,l=lan