Original

एवमन्यैरपि भृशं वध्यमानो महारणे ।न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ॥ ४५ ॥

Segmented

एवम् अन्यैः अपि भृशम् वध्यमानो महा-रणे न चक्रुः ते रुजम् तस्य रुक्म-पुङ्खाः शिला-शिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
अपि अपि pos=i
भृशम् भृशम् pos=i
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
रुजम् रुज् pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part