Original

पुनः शरशतेनैनं त्वरमाणो धनंजयः ।सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्वताडयत् ॥ ४४ ॥

Segmented

पुनः शर-शतेन एनम् त्वरमाणो धनंजयः सर्व-गात्रेषु संक्रुद्धः सर्व-मर्मसु अताडयत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
शर शर pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan