Original

स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः ।नाकम्पत महाराज क्षितिकम्पे यथाचलः ॥ ४२ ॥

Segmented

स तेन अभिहतः संख्ये भीष्मः कुरु-पितामहः न अकम्पत महा-राज क्षिति-कम्पे यथा अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
क्षिति क्षिति pos=n,comp=y
कम्पे कम्प pos=n,g=m,c=7,n=s
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s