Original

इति देवगणानां च श्रुत्वा वाक्यं महामनाः ।ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत ।भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ॥ ४० ॥

Segmented

इति देव-गणानाम् च श्रुत्वा वाक्यम् महामनाः ततः शांतनवो भीष्मो बीभत्सुम् न अभ्यवर्तत भिद्यमानः शितैः बाणैः सर्व-आवरण-भेदिन्

Analysis

Word Lemma Parse
इति इति pos=i
देव देव pos=n,comp=y
गणानाम् गण pos=n,g=m,c=6,n=p
pos=i
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
भिद्यमानः भिद् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
आवरण आवरण pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p