Original

स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा ।विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु ॥ ४ ॥

Segmented

स विशीर्ण-तनुत्राणः पीडितो बहुभिः तदा विव्यथे न एव गाङ्गेयो भिद्यमानेषु मर्मसु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विशीर्ण विशृ pos=va,comp=y,f=part
तनुत्राणः तनुत्राण pos=n,g=m,c=1,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
तदा तदा pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
भिद्यमानेषु भिद् pos=va,g=n,c=7,n=p,f=part
मर्मसु मर्मन् pos=n,g=n,c=7,n=p