Original

संभ्रमश्च महानासीत्त्रिदशानां विशां पते ।पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥ ३९ ॥

Segmented

सम्भ्रमः च महान् आसीत् त्रिदशानाम् विशाम् पते पतिष्यति रथाद् भीष्मे सर्व-लोक-प्रिये तदा

Analysis

Word Lemma Parse
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पतिष्यति पत् pos=va,g=m,c=7,n=s,f=part
रथाद् रथ pos=n,g=m,c=5,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रिये प्रिय pos=a,g=m,c=7,n=s
तदा तदा pos=i