Original

न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप ।ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ ३८ ॥

Segmented

न च तत् शुश्रुवे कश्चित् तेषाम् संवदताम् नृप ऋते भीष्मम् महा-बाहुम् माम् च अपि मुनि-तेजसा

Analysis

Word Lemma Parse
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
संवदताम् संवद् pos=va,g=m,c=6,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
ऋते ऋते pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
मुनि मुनि pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s