Original

देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः ।पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव ॥ ३७ ॥

Segmented

देव-दुन्दुभयः च एव सम्प्रणेदुः महा-स्वनाः पपात पुष्प-वृष्टिः च भीष्मस्य उपरि पार्थिव

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सम्प्रणेदुः सम्प्रणद् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
पपात पत् pos=v,p=3,n=s,l=lit
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
उपरि उपरि pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s