Original

तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः ।अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥ ३६ ॥

Segmented

तस्य वाक्यस्य निधने प्रादुरासीत् शिवः ऽनिलः अनुलोमः सुगन्धी च पृषतैः च समन्वितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
निधने निधन pos=n,g=n,c=7,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
शिवः शिव pos=a,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s
अनुलोमः अनुलोम pos=a,g=m,c=1,n=s
सुगन्धी सुगन्धिन् pos=a,g=m,c=1,n=s
pos=i
पृषतैः पृषत pos=n,g=m,c=3,n=p
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s