Original

पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् ।स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥ ३३ ॥

Segmented

पित्रा तुष्टेन मे पूर्वम् यदा कालीम् उदावहत् स्वच्छन्द-मरणम् दत्तम् अवध्य-त्वम् रणे तथा तस्मात् मृत्युम् अहम् मन्ये प्राप्त-कालम् इव आत्मनः

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
तुष्टेन तुष् pos=va,g=m,c=3,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
यदा यदा pos=i
कालीम् काली pos=n,g=f,c=2,n=s
उदावहत् उदावह् pos=v,p=3,n=s,l=lan
स्वच्छन्द स्वच्छन्द pos=a,comp=y
मरणम् मरण pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अवध्य अवध्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
तथा तथा pos=i
तस्मात् तस्मात् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s