Original

कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः ।अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ॥ ३२ ॥

Segmented

कारण-द्वयम् आस्थाय न अहम् योत्स्यामि पाण्डवैः अवध्य-त्वात् च पाण्डूनाम् स्त्री-भावात् च शिखण्डिनः

Analysis

Word Lemma Parse
कारण कारण pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अवध्य अवध्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
स्त्री स्त्री pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s