Original

शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ।यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ॥ ३१ ॥

Segmented

शक्तो ऽहम् धनुषा एकेन निहन्तुम् सर्व-पाण्डवान् यदि एषाम् न भवेद् गोप्ता विष्वक्सेनो महा-बलः

Analysis

Word Lemma Parse
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
एकेन एक pos=n,g=n,c=3,n=s
निहन्तुम् निहन् pos=vi
सर्व सर्व pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
यदि यदि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
विष्वक्सेनो विष्वक्सेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s