Original

छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः ।अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः ॥ ३० ॥

Segmented

छिन्नाम् ताम् शक्तिम् आलोक्य भीष्मः क्रोध-समन्वितः अचिन्तयद् रणे वीरो बुद्ध्या परपुरंजयः

Analysis

Word Lemma Parse
छिन्नाम् छिद् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
आलोक्य आलोकय् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अचिन्तयद् चिन्तय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s