Original

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत ।अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ॥ ३ ॥

Segmented

शरैः कनक-पुङ्खैः च शक्ति-तोमर-कम्पनैः नाराचैः वत्सदन्तैः च भुशुण्डीभिः च भारत अताडयन् रणे भीष्मम् सहिताः सर्व-सृञ्जयाः

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
pos=i
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
कम्पनैः कम्पन pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
pos=i
भुशुण्डीभिः भुशुण्डि pos=n,g=f,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अताडयन् ताडय् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p