Original

तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ।समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ॥ २७ ॥

Segmented

ताम् आपतन्तीम् सम्प्रेक्ष्य ज्वलन्तीम् अशनीम् इव समादत्त शितान् भल्लान् पञ्च पाण्डव-नन्दनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
अशनीम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i
समादत्त समादा pos=v,p=3,n=s,l=lan
शितान् शा pos=va,g=m,c=2,n=p,f=part
भल्लान् भल्ल pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s