Original

स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन् ।शक्तिं जग्राह संक्रुद्धो गिरीणामपि दारणीम् ।तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति ॥ २६ ॥

Segmented

शक्तिम् जग्राह संक्रुद्धो गिरीणाम् अपि दारणीम् ताम् च चिक्षेप संक्रुद्धः फल्गुनस्य रथम् प्रति

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
अपि अपि pos=i
दारणीम् दारण pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i