Original

शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना ।अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ।सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥ २३ ॥

Segmented

शिखण्डी तु रथ-श्रेष्ठः रक्ष्यमाणः किरीटिना अविध्यद् दशभिः भीष्मम् छिन्न-धन्वानम् आहवे सारथिम् दशभिः च अस्य ध्वजम् च एकेन चिच्छिदे

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
रक्ष्यमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
दशभिः दशन् pos=n,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
एकेन एक pos=n,g=m,c=3,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit