Original

तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् ।संग्रामे भरतश्रेष्ठ देवानां दानवैरिव ॥ २२ ॥

Segmented

तेषाम् समभवद् युद्धम् तुमुलम् लोम-हर्षणम् संग्रामे भरत-श्रेष्ठ देवानाम् दानवैः इव

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
दानवैः दानव pos=n,g=m,c=3,n=p
इव इव pos=i