Original

अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः ।समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ॥ २१ ॥

Segmented

अभिमन्युः च संक्रुद्धः सप्त एते क्रोध-मूर्छिताः समभ्यधावन् त्वरिताः चित्र-कार्मुक-धारिणः

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सप्त सप्तन् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छिताः मूर्छय् pos=va,g=m,c=1,n=p,f=part
समभ्यधावन् समभिधाव् pos=v,p=3,n=p,l=lan
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
चित्र चित्र pos=a,comp=y
कार्मुक कार्मुक pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p