Original

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ॥ २० ॥

Segmented

सात्यकिः भीमसेनः च धृष्टद्युम्नः च पार्षतः विराट-द्रुपदौ च उभौ राक्षसः च घटोत्कचः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s