Original

तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ।अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ॥ १९ ॥

Segmented

तम् शब्दम् तुमुलम् श्रुत्वा पाण्डवानाम् महा-रथाः अभ्यधावन् परीप्सन्तः फल्गुनम् भरत-ऋषभ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s