Original

हतानयत गृह्णीत युध्यतापि च कृन्तत ।इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ॥ १८ ॥

Segmented

हत आनयत गृह्णीत युध्यत अपि च कृन्तत इति आसीत् तुमुलः शब्दः फल्गुनस्य रथम् प्रति

Analysis

Word Lemma Parse
हत हन् pos=v,p=2,n=p,l=lot
आनयत आनी pos=v,p=2,n=p,l=lot
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
युध्यत युध् pos=v,p=2,n=p,l=lot
अपि अपि pos=i
pos=i
कृन्तत कृत् pos=v,p=2,n=p,l=lot
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i