Original

उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः ।अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् ॥ १६ ॥

Segmented

उत्तम-अस्त्राणि दिव्यानि दर्शयन्तो महा-रथाः अभिपेतुः भृशम् क्रुद्धाः छादयन्त स्म पाण्डवान्

Analysis

Word Lemma Parse
उत्तम उत्तम pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
दर्शयन्तो दर्शय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
भृशम् भृशम् pos=i
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
छादयन्त छादय् pos=v,p=3,n=p,l=lan
स्म स्म pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p