Original

भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ।सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ॥ १५ ॥

Segmented

भूरिश्रवाः शलः शल्यो भगदत्तः तथा एव च सप्त एते परम-क्रुद्धाः किरीटिनम् अभिद्रुताः

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
अभिद्रुताः अभिद्रु pos=va,g=m,c=1,n=p,f=part