Original

भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ।द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ॥ १४ ॥

Segmented

भीष्मस्य धनुषः छेदम् न अमृष्यन्त महा-रथाः द्रोणः च कृतवर्मा च सैन्धवः च जयद्रथः

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
छेदम् छेद pos=n,g=m,c=2,n=s
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s