Original

महोपनिषदं चैव योगमास्थाय वीर्यवान् ।जपञ्शांतनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ ११२ ॥

Segmented

महा-उपनिषदम् च एव योगम् आस्थाय वीर्यवान् जपञ् शांतनवो धीमान् काल-आकाङ्क्षी स्थितो ऽभवत्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जपञ् जप् pos=va,g=m,c=1,n=s,f=part
शांतनवो शांतनव pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan