Original

तस्य ते निशितान्बाणान्संनिवार्य महारथाः ।दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ॥ ११ ॥

Segmented

तस्य ते निशितान् बाणान् संनिवार्य महा-रथाः दशभिः दशभिः भीष्मम् अर्दयामासुः ओजसा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अर्दयामासुः अर्दय् pos=v,p=3,n=p,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s