Original

सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते ।संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः ॥ १०९ ॥

Segmented

सेनयोः उभयोः च अपि गाङ्गेये विनिपातिते संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः

Analysis

Word Lemma Parse
सेनयोः सेना pos=n,g=f,c=6,n=d
उभयोः उभय pos=a,g=f,c=6,n=d
pos=i
अपि अपि pos=i
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
विनिपातिते विनिपातय् pos=va,g=m,c=7,n=s,f=part
संन्यस्य संन्यस् pos=vi
वीराः वीर pos=n,g=m,c=1,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
प्राध्यायन्त प्रध्या pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i